Original

सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः ।चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ ४९ ॥

Segmented

सा छिन्ना बहुधा राजन् द्रोण-चाप-च्युतैः शरैः चूर्णीकृता विशीर्यन्ती पपात वसुधा-तले

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
चूर्णीकृता चूर्णीकृ pos=va,g=f,c=1,n=s,f=part
विशीर्यन्ती विशृ pos=va,g=f,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s