Original

तस्य क्रुद्धो महाराज पार्षतः परवीरहा ।द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ ४७ ॥

Segmented

तस्य क्रुद्धो महा-राज पार्षतः पर-वीर-हा द्रोणाय चिक्षेप गदाम् यम-दण्ड-उपमाम् रणे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s