Original

ताञ्शराञ्शरसंघैस्तु संनिवार्य महारथः ।द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ ४६ ॥

Segmented

ताञ् शराञ् शर-संघैः तु संनिवार्य महा-रथः द्रोणो द्रुपद-पुत्राय प्राहिणोत् पञ्च सायकान्

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शराञ् शर pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
तु तु pos=i
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
सायकान् सायक pos=n,g=m,c=2,n=p