Original

सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा ।द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ ४५ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय पार्षतः पर-वीर-हा द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सायकान् सायक pos=n,g=m,c=2,n=p