Original

ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥ ४४ ॥

Segmented

ततो द्रोणो महा-राज पार्षतस्य महद् धनुः छित्त्वा पञ्चाशता इषूनाम् पार्षतम् समविध्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
इषूनाम् इषु pos=n,g=m,c=6,n=p
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
समविध्यत संव्यध् pos=v,p=3,n=s,l=lan