Original

द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।महासमुदयं चक्रे शरैः संनतपर्वभिः ॥ ४३ ॥

Segmented

द्रोणः पाञ्चाल-पुत्रेण समागम्य महा-रणे महा-समुदयम् चक्रे शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
समुदयम् समुदय pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p