Original

चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ ४२ ॥

Segmented

चित्र-कार्मुक-निस्त्रिंशौ चित्र-वर्म-आयुध-ध्वजौ रेजतुः चित्र-रूपौ तौ संग्रामे मत्स्य-सैन्धवौ

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
निस्त्रिंशौ निस्त्रिंश pos=n,g=m,c=1,n=d
चित्र चित्र pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
रेजतुः राज् pos=v,p=3,n=d,l=lit
चित्र चित्र pos=a,comp=y
रूपौ रूप pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मत्स्य मत्स्य pos=n,comp=y
सैन्धवौ सैन्धव pos=n,g=m,c=1,n=d