Original

विराटश्च महाराज सैन्धवं वाहिनीमुखे ।त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥ ४१ ॥

Segmented

विराटः च महा-राज सैन्धवम् वाहिनी-मुखे त्रिंशता निशितैः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s