Original

विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः ।नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥ ४० ॥

Segmented

विराटम् सैन्धवो राजा विद्ध्वा संनत-पर्वभिः नवभिः सायकैः तीक्ष्णैः त्रिंशता पुनः अर्दयत्

Analysis

Word Lemma Parse
विराटम् विराट pos=n,g=m,c=2,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug