Original

मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ ३९ ॥

Segmented

मद्र-ईश्वरः च समरे धर्मपुत्रम् महा-रथम् पीडयामास संरब्धो भीष्म-हेतोः पराक्रमी

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s