Original

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥ ३७ ॥

Segmented

गिरि-मात्राः हि ते नागा भिन्नाञ्जन-चय-उपमाः विरेजुः वसुधाम् प्राप्य विकीर्णा इव पर्वताः

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
मात्राः मात्र pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
विरेजुः विराज् pos=v,p=3,n=p,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विकीर्णा विकृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p