Original

ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः ।निपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम् ॥ ३६ ॥

Segmented

ते वध्यमाना भीमेन मातङ्गा गिरि-संनिभाः निपेतुः उर्व्याम् सहिता नादयन्तो वसुंधराम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
मातङ्गा मातंग pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
सहिता सहित pos=a,g=m,c=1,n=p
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s