Original

भीमसेनो गजानीकं योधयन्बह्वशोभत ।यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ ३५ ॥

Segmented

भीमसेनो गज-अनीकम् योधयन् बहु अशोभत यथा शक्रो वज्रपाणिः दारयन् पर्वत-उत्तमान्

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p