Original

तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।संरब्धयोर्महाराज समरे चित्रयोधिनोः ।यथा देवासुरे युद्धे मयवासवयोरभूत् ॥ ३४ ॥

Segmented

तयोः युद्धम् समभवद् भीष्म-हेतोः परंतप संरब्धयोः महा-राज समरे चित्र-योधिन् यथा देवासुरे युद्धे मय-वासवयोः अभूत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
संरब्धयोः संरभ् pos=va,g=m,c=7,n=d,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=d
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मय मय pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun