Original

सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥ ३३ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय राज-पुत्रः बृहद्बलः फाल्गुनिम् समरे क्रुद्धो विव्याध बहुभिः शरैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
फाल्गुनिम् फाल्गुनि pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p