Original

कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः ।आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥ ३२ ॥

Segmented

आजघान शरैः च एव त्रिंशता कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
आजघान आहन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p