Original

बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः ।नाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥ ३१ ॥

Segmented

बृहद्बलम् च सौभद्रो विद्ध्वा नवभिः आयसैः न अकम्पयत संग्रामे विव्याध च पुनः पुनः

Analysis

Word Lemma Parse
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
pos=i
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
pos=i
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i