Original

सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥ ३० ॥

Segmented

सौभद्रो राज-पुत्रम् तु बृहद्बलम् अयोधयत् आर्जुनिम् कोसल-इन्द्रः तु विद्ध्वा पञ्चभिः आयसैः पुनः विव्याध विंशत्या शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
कोसल कोसल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p