Original

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् ।प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥ ३ ॥

Segmented

तस्य शक्तिम् रणे कार्ष्णिः मृत्योः घोराम् इव स्वसाम् प्रेषयामास संक्रुद्धो दुर्योधन-रथम् प्रति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
इव इव pos=i
स्वसाम् स्वसा pos=n,g=f,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i