Original

चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् ।आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ।भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥ २९ ॥

Segmented

चित्रसेनः च तम् राजन् त्रिंशता नत-पर्वन् आजघान रणे क्रुद्धः स च तम् प्रत्यविध्यत भीष्मस्य समरे राजन् यशो मानम् च वर्धयन्

Analysis

Word Lemma Parse
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यशो यशस् pos=n,g=n,c=2,n=s
मानम् मान pos=n,g=m,c=2,n=s
pos=i
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part