Original

सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते ।दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ २८ ॥

Segmented

सुशर्मा तु रणे क्रुद्धः ते पुत्रम् विशाम् पते दशभिः दशभिः च एव विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p