Original

चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः ।पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥ २७ ॥

Segmented

चित्रसेनः सुशर्माणम् विद्ध्वा नवभिः आशुगैः पुनः विव्याध तम् षष्ट्या पुनः च नवभिः शरैः

Analysis

Word Lemma Parse
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p