Original

धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः ।अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥ २६ ॥

Segmented

धृष्टकेतुम् च समरे माद्री-पुत्रः परंतपः अपोवाह रणे राजन् सहदेवः प्रतापवान्

Analysis

Word Lemma Parse
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s