Original

ततः स्वरथमारोप्य पौरवं तनयस्तव ।जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥ २५ ॥

Segmented

ततः स्व-रथम् आरोप्य पौरवम् तनयः ते जयत्सेनो रथे राजन्न् अपोवाह रण-अजिरात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
पौरवम् पौरव pos=n,g=m,c=2,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जयत्सेनो जयत्सेन pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s