Original

तावन्योन्यं महाराज समासाद्य महाहवे ।अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ २४ ॥

Segmented

तौ अन्योन्यम् महा-राज समासाद्य महा-आहवे अन्योन्य-वेग-अभिहतौ निपेततुः अरिंदमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
वेग वेग pos=n,comp=y
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
निपेततुः निपत् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d