Original

चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।आजघान शिताग्रेण जत्रुदेशे महासिना ॥ २३ ॥

Segmented

चेदि-राजः ऽपि समरे पौरवम् पुरुष-ऋषभम् आजघान शित-अग्रेण जत्रु-देशे महा-असिना

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
पौरवम् पौरव pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
शित शा pos=va,comp=y,f=part
अग्रेण अग्र pos=n,g=m,c=3,n=s
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s