Original

पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २२ ॥

Segmented

पौरवो धृष्टकेतुम् तु शङ्ख-देशे महा-असिना ताडयामास संक्रुद्धः तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
पौरवो पौरव pos=n,g=m,c=1,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
तु तु pos=i
शङ्ख शङ्ख pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan