Original

मण्डलानि विचित्राणि गतप्रत्यागतानि च ।चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ २१ ॥

Segmented

मण्डलानि विचित्राणि गत-प्रत्यागतानि च चेरतुः दर्शयन्तौ च प्रार्थयन्तौ परस्परम्

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
गत गम् pos=va,comp=y,f=part
प्रत्यागतानि प्रत्यागम् pos=va,g=n,c=2,n=p,f=part
pos=i
चेरतुः चर् pos=v,p=3,n=d,l=lit
दर्शयन्तौ दर्शय् pos=va,g=m,c=1,n=d,f=part
pos=i
प्रार्थयन्तौ प्रार्थय् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s