Original

प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।वाशितासंगमे यत्तौ सिंहाविव महावने ॥ २० ॥

Segmented

प्रगृह्य विमलौ राजन् तौ अन्योन्यम् अभिद्रुतौ वाशिता-संगमे यत्तौ सिंहौ इव महा-वने

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
विमलौ विमल pos=a,g=m,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिद्रुतौ अभिद्रु pos=va,g=m,c=1,n=d,f=part
वाशिता वाशिता pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
सिंहौ सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s