Original

दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः ।आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ २ ॥

Segmented

दुर्योधनो रणे कार्ष्णिम् नवभिः नत-पर्वभिः आजघान रणे क्रुद्धः पुनः च एनम् त्रिभिः शरैः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p