Original

आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते ।तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥ १९ ॥

Segmented

आर्षभे चर्मणी चित्रे शत-चन्द्र-परिष्कृते तारका-शत-चित्रौ च निस्त्रिंशौ सु महा-प्रभौ

Analysis

Word Lemma Parse
आर्षभे आर्षभ pos=a,g=n,c=2,n=d
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
चित्रे चित्र pos=a,g=n,c=2,n=d
शत शत pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
परिष्कृते परिष्कृ pos=va,g=n,c=2,n=d,f=part
तारका तारका pos=n,comp=y
शत शत pos=n,comp=y
चित्रौ चित्र pos=a,g=m,c=2,n=d
pos=i
निस्त्रिंशौ निस्त्रिंश pos=n,g=m,c=2,n=d
सु सु pos=i
महा महत् pos=a,comp=y
प्रभौ प्रभा pos=n,g=m,c=2,n=d