Original

अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत ।विरथावसियुद्धाय संगतौ तौ महारथौ ॥ १८ ॥

Segmented

अन्योन्यस्य धनुः छित्त्वा हयान् हत्वा च भारत विरथौ असि-युद्धाय संगतौ तौ महा-रथा

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
विरथौ विरथ pos=a,g=m,c=1,n=d
असि असि pos=n,comp=y
युद्धाय युद्ध pos=n,g=n,c=4,n=s
संगतौ संगम् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d