Original

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।महता शरवर्षेण परस्परमवर्षताम् ॥ १७ ॥

Segmented

तौ तु तत्र महा-इष्वासौ महामात्रौ महा-रथा महता शर-वर्षेण परस्परम् अवर्षताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
महामात्रौ महामात्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अवर्षताम् वृष् pos=v,p=3,n=d,l=lan