Original

पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।ननाद बलवन्नादं विव्याध दशभिः शरैः ॥ १५ ॥

Segmented

पौरवः तु धनुः छित्त्वा धृष्टकेतोः महा-रथः ननाद बलवत्-नादम् विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
पौरवः पौरव pos=n,g=m,c=1,n=s
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
धृष्टकेतोः धृष्टकेतु pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p