Original

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥ १४ ॥

Segmented

तथा एव पौरवम् युद्धे धृष्टकेतुः महा-रथः त्रिंशता निशितैः बाणैः विव्याध सु महा-बलः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पौरवम् पौरव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s