Original

एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः ।निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ १३८ ॥

Segmented

एतस्मिन्न् एव काले तु कौन्तेयः श्वेतवाहनः निजघ्ने तावकम् सैन्यम् मोहयित्वा पितामहम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
मोहयित्वा मोहय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s