Original

तं शिखण्डी रणे यत्तमभ्यधावत दंशितः ।संजहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥ १३७ ॥

Segmented

तम् शिखण्डी रणे यत्तम् अभ्यधावत दंशितः संजहार ततो भीष्मः तत् अस्त्रम् पावक-उपमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
संजहार संहृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
पावक पावक pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s