Original

ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ १३६ ॥

Segmented

ततो भीष्मो महा-राज दिव्यम् अस्त्रम् उदीरयन् अभ्यधावत कौन्तेयम् मिषताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p