Original

क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ।समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥ १३५ ॥

Segmented

क्षत्रियाः च मनुष्य-इन्द्र गदा-शक्ति-धनुः-धराः समन्ततो व्यदृश्यन्त पतिता धरणी-तले

Analysis

Word Lemma Parse
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
समन्ततो समन्ततः pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
पतिता पत् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s