Original

श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ।सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ १३४ ॥

Segmented

श्वेत-छत्र-सहस्राणि स ध्वजाः च महा-रथाः विनिकीर्णाः स्म दृश्यन्ते शतशो ऽथ सहस्रशः स पताका च मातङ्गा दिशो जग्मुः शर-आतुराः

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
छत्र छत्त्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विनिकीर्णाः विनिकृ pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
pos=i
पताका पताका pos=n,g=m,c=1,n=p
pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p