Original

ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः ।दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥ १३२ ॥

Segmented

ववुः बहुविधाः च एव दिक्षु सर्वासु मारुताः दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च

Analysis

Word Lemma Parse
ववुः वा pos=v,p=3,n=p,l=lit
बहुविधाः बहुविध pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
मारुताः मारुत pos=n,g=m,c=1,n=p
दृश्यमानेषु दृश् pos=va,g=n,c=7,n=p,f=part
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=m,c=7,n=p
विनदत्सु विनद् pos=va,g=m,c=7,n=p,f=part
pos=i