Original

श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥ १३१ ॥

Segmented

श्वानः काकाः च गृध्राः च वृका गोमायुभिः सह प्रणेदुः भक्ष्यम् आसाद्य विकृताः च मृग-द्विजाः

Analysis

Word Lemma Parse
श्वानः श्वन् pos=n,g=m,c=1,n=p
काकाः काक pos=n,g=m,c=1,n=p
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
वृका वृक pos=n,g=m,c=1,n=p
गोमायुभिः गोमायु pos=n,g=m,c=3,n=p
सह सह pos=i
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
pos=i
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p