Original

तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् ।छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ १३० ॥

Segmented

तद् गज-अश्व-रथ-ओघानाम् रुधिरेण समुक्षितम् छन्नम् आयोधनम् रेजे रक्त-अभ्रम् इव शारदम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=n,c=1,n=s,f=part
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
रेजे राज् pos=v,p=3,n=s,l=lit
रक्त रक्त pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
इव इव pos=i
शारदम् शारद pos=a,g=n,c=1,n=s