Original

पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे ।बहुधा दारयां चक्रे महेष्वासं महारथम् ॥ १३ ॥

Segmented

पौरवो धृष्टकेतुम् च शरैः आसाद्य संयुगे बहुधा दारयांचक्रे महा-इष्वासम् महा-रथम्

Analysis

Word Lemma Parse
पौरवो पौरव pos=n,g=m,c=1,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
आसाद्य आसादय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
बहुधा बहुधा pos=i
दारयांचक्रे दारय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s