Original

गजाश्वरथसंघाश्च परिपेतुः समन्ततः ।विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥ १२९ ॥

Segmented

गज-अश्व-रथ-संघाः च परिपेतुः समन्ततः विशीर्णाः च रथा भूमौ भग्न-चक्र-युग-ध्वजाः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i
विशीर्णाः विशृ pos=va,g=m,c=1,n=p,f=part
pos=i
रथा रथ pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
चक्र चक्र pos=n,comp=y
युग युग pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p