Original

रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः ।पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥ १२८ ॥

Segmented

रथ-नेमि-निकृत्ताः च गजैः च एव अवपोथिताः पादाताः च अपि अदृश्यन्त स अश्वाः स हय-सादिनः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part
pos=i
गजैः गज pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
अवपोथिताः अवपोथय् pos=va,g=m,c=1,n=p,f=part
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
हय हय pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=1,n=p