Original

छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः ।पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ १२७ ॥

Segmented

छन्नम् आयोधनम् रेजे कुण्डल-अङ्गद-धारिन् पतितैः पातय् च राज-पुत्रैः महा-रथैः

Analysis

Word Lemma Parse
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
रेजे राज् pos=v,p=3,n=s,l=lit
कुण्डल कुण्डल pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
पातय् पातय् pos=va,g=m,c=3,n=p,f=part
pos=i
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p