Original

पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् ।प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ १२४ ॥

Segmented

पराङ्मुखीकृत्य तदा शर-वर्षैः महा-रथान् प्रावर्तयत संग्रामे शोणित-उदाम् महा-नदीम् मध्येन कुरु-सैन्यानाम् पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
पराङ्मुखीकृत्य पराङ्मुखीकृ pos=vi
तदा तदा pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
प्रावर्तयत प्रवर्तय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शोणित शोणित pos=n,comp=y
उदाम् उद pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
कुरु कुरु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s