Original

तथैव शरवर्षेण भास्करो रश्मिवानिव ।अन्यानपि महाराज पातयामास पार्थिवान् ॥ १२३ ॥

Segmented

तथा एव शर-वर्षेण भास्करो रश्मिवान् इव अन्यान् अपि महा-राज पातयामास पार्थिवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
रश्मिवान् रश्मिवत् pos=a,g=m,c=1,n=s
इव इव pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p