Original

एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष ।दुःशासनो विकर्णश्च तथैव च विविंशतिः ।संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥ १२१ ॥

Segmented

एवम् ते विरथाः पञ्च कृपः शल्यः च मारिष दुःशासनो विकर्णः च तथा एव च विविंशतिः सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
विरथाः विरथ pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
सम्प्राद्रवन्त सम्प्रद्रु pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s